B 331-8 Narapatijayacaryāsvarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/8
Title: Narapatijayacaryāsvarodaya
Dimensions: 30.3 x 12.1 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1535
Acc No.: NAK 1/1172
Remarks:


Reel No. B 331-8 Inventory No. 45818

Title Narapatijacaryāsvarodaya

Remarks assigned to the Brahmayāmala

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 69-70

Size 30.0 x 12.0 cm

Folios 79

Lines per Folio 9–11

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: brahmayā. / narapa. and rāma.

Scribe Balabhadra Śarmā

Date of Copying ŚS 1535

Place of Deposit NAK

Accession No. 1/1172

Manuscript Features

Among the foll. 1–80, foll. 69 and 70 are damaged.

On the exposure 2 is separated beginning of Narapatijayacaryā available and end of iti narapatijayacaryāsvarodaye ṣaḍaṃge saptādhyāye śāstrasaṇgrahādhyāye prathamaḥ and on the exposure text begins with mohāndhakāra…

[ reading from exp.2 ]

|| śrīgaṇeśāya namaḥ || ||

mohāṃdhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ ||

kṛtam uddharaṇaṃ yena tan-naumi (2) śivabhāskaram || 1 ||

avyaktam avyayaṃ śāṃtaṃ nitāṃtaṃ yogināṃ priyaṃ ||

sarvvānaṃdasvarūpaṃ yat tad vaṃde bramha sarvagaṃ(3) || 2 ||

vividha vibudhavaṃdyāṃ bhāratīṃ vaṃdamānaḥ (!)

pravaracaturabhāvaṃ dātukāmo janebhyaḥ ||

narapatir iti loke khyā(4)tanāmābhidhāsye

narapatijayacaryānāmakaṃ śāstram etat || 3 || (fol. 1v1–4) iti narapatijayacaryāsvarodaye ṣaḍaṃge saptādhyāye śāstrasaṇgrahādhyāye prathamaḥ (exp.2)

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

mohāṃdhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ ||

kṛtam uddharaṇaṃ yena tan-naumi (2) śivabhāskaram || 1 ||

avyaktam avyayaṃ śāṃtaṃ nitāṃtaṃ yogināṃ priyaṃ ||

sarvvānaṃdasvarūpaṃ yat tad vaṃde bramha sarvagaṃ(3) || 2 ||

vividha vibudhavaṃdyāṃ bhāratīṃ vaṃdamānaḥ (!)

pravaracaturabhāvaṃ dātukāmo janebhyaḥ ||

narapatir iti loke khyā(4)tanāmābhidhāsye

narapatijayacaryānāmakaṃ śāstram etat || 3 || (fol. 1v1–4)

End

evaṃ sarvvaprakāreṇa kṛtaṃ yasyābhiṣecanaṃ ||

tadā tasyeva puruṣaṃ (!) grahapī(1)ḍā na jāyate || 25 ||

grahās tuṣṭā na kurvvanti duṣṭhariṣṭādi (!) ceṣṭitam ||

yato grahamayaṃ sarvvaṃ narā(2)nāṃ (!) ca śubhāśubhaṃ || 26 || (fol. 79v10–80r2)

Colophon

iti narapatijayacaryāyāṃ bramhayāmalīyasvarodaye grahabha(3)ktiḥ samāptaḥ miti (!) śubham astu || ||

śāke śarāgnitithyai (!) māse kārttika vadi ekada(4)śyāṃ (!) śukravāsarena (!) likhitaṃ balabhadraśarmmān (!)  || 5 || ❁ || || ❁ || śrīrāmo jayati || || || (fol. 80r2–4)

gurūṇāṃ sahaśabalacaiva (!) budhaśukrajayapradā…

Microfilm Details

Reel No. B 331/8

Date of Filming 30-07-1972

Exposures 85

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 23-09-2005

Bibliography