B 331-8 Narapatijayacaryāsvarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/8
Title: Narapatijayacaryāsvarodaya
Dimensions: 30.3 x 12.1 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1535
Acc No.: NAK 1/1172
Remarks:
Reel No. B 331-8 Inventory No. 45818
Title Narapatijacaryāsvarodaya
Remarks assigned to the Brahmayāmala
Author Narapati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing 69-70
Size 30.0 x 12.0 cm
Folios 79
Lines per Folio 9–11
Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: brahmayā. / narapa. and rāma.
Scribe Balabhadra Śarmā
Date of Copying ŚS 1535
Place of Deposit NAK
Accession No. 1/1172
Manuscript Features
Among the foll. 1–80, foll. 69 and 70 are damaged.
On the exposure 2 is separated beginning of Narapatijayacaryā available and end of iti narapatijayacaryāsvarodaye ṣaḍaṃge saptādhyāye śāstrasaṇgrahādhyāye prathamaḥ and on the exposure text begins with mohāndhakāra…
[ reading from exp.2 ]
|| śrīgaṇeśāya namaḥ || ||
mohāṃdhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ ||
kṛtam uddharaṇaṃ yena tan-naumi (2) śivabhāskaram || 1 ||
avyaktam avyayaṃ śāṃtaṃ nitāṃtaṃ yogināṃ priyaṃ ||
sarvvānaṃdasvarūpaṃ yat tad vaṃde bramha sarvagaṃ(3) || 2 ||
vividha vibudhavaṃdyāṃ bhāratīṃ vaṃdamānaḥ (!)
pravaracaturabhāvaṃ dātukāmo janebhyaḥ ||
narapatir iti loke khyā(4)tanāmābhidhāsye
narapatijayacaryānāmakaṃ śāstram etat || 3 || (fol. 1v1–4) iti narapatijayacaryāsvarodaye ṣaḍaṃge saptādhyāye śāstrasaṇgrahādhyāye prathamaḥ (exp.2)
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mohāṃdhakāramagnānāṃ janānāṃ jñānaraśmibhiḥ ||
kṛtam uddharaṇaṃ yena tan-naumi (2) śivabhāskaram || 1 ||
avyaktam avyayaṃ śāṃtaṃ nitāṃtaṃ yogināṃ priyaṃ ||
sarvvānaṃdasvarūpaṃ yat tad vaṃde bramha sarvagaṃ(3) || 2 ||
vividha vibudhavaṃdyāṃ bhāratīṃ vaṃdamānaḥ (!)
pravaracaturabhāvaṃ dātukāmo janebhyaḥ ||
narapatir iti loke khyā(4)tanāmābhidhāsye
narapatijayacaryānāmakaṃ śāstram etat || 3 || (fol. 1v1–4)
End
evaṃ sarvvaprakāreṇa kṛtaṃ yasyābhiṣecanaṃ ||
tadā tasyeva puruṣaṃ (!) grahapī(1)ḍā na jāyate || 25 ||
grahās tuṣṭā na kurvvanti duṣṭhariṣṭādi (!) ceṣṭitam ||
yato grahamayaṃ sarvvaṃ narā(2)nāṃ (!) ca śubhāśubhaṃ || 26 || (fol. 79v10–80r2)
Colophon
iti narapatijayacaryāyāṃ bramhayāmalīyasvarodaye grahabha(3)ktiḥ samāptaḥ miti (!) śubham astu || ||
śāke śarāgnitithyai (!) māse kārttika vadi ekada(4)śyāṃ (!) śukravāsarena (!) likhitaṃ balabhadraśarmmān (!) || 5 || ❁ || || ❁ || śrīrāmo jayati || || || (fol. 80r2–4)
…
gurūṇāṃ sahaśabalacaiva (!) budhaśukrajayapradā…
Microfilm Details
Reel No. B 331/8
Date of Filming 30-07-1972
Exposures 85
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 23-09-2005
Bibliography